हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत.
स दाधार पृथ्वीं ध्यामुतेमां कस्मै देवायहविषा विधेम.
"य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्यदेवाः.
यस्य छायामृतं यस्य मर्त्युः कस्मै देवायहविषा विधेम.
यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव.
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषाविधेम.

यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः.
यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम.
येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः.
यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम.
यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने.
यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम.

आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम.
ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम.
यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम.
यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम.
मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान.
यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम.

परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव.
यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम.

Look how the seeds of trees, plants, herbs, creepers,etc.
are all contained in the earth but only some of them
sprout forth according to the soil, climate and season.
So also the nature and extent of powers for manifestation are
determined by conditions. At the time Brahman (thesubstratum of all the powers of Maya), joins the power of thinking, this power manifests as mind. Thus Maya so long dormant suddenly starts forth as mind from
the Supreme Brahman, the common source of all.
Then this mind fashions
all the universe.

On seeing the dreamlike body, senses, etc.,
the jiva is deluded into the belief that he is the body, senses, etc.;
with them he turns round and round through the waking, dream and deep sleep states.
This forms his samsara.....

* Sankaracharya *